Declension table of ?svanāśa

Deva

MasculineSingularDualPlural
Nominativesvanāśaḥ svanāśau svanāśāḥ
Vocativesvanāśa svanāśau svanāśāḥ
Accusativesvanāśam svanāśau svanāśān
Instrumentalsvanāśena svanāśābhyām svanāśaiḥ svanāśebhiḥ
Dativesvanāśāya svanāśābhyām svanāśebhyaḥ
Ablativesvanāśāt svanāśābhyām svanāśebhyaḥ
Genitivesvanāśasya svanāśayoḥ svanāśānām
Locativesvanāśe svanāśayoḥ svanāśeṣu

Compound svanāśa -

Adverb -svanāśam -svanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria