Declension table of ?svanāmāṅkā

Deva

FeminineSingularDualPlural
Nominativesvanāmāṅkā svanāmāṅke svanāmāṅkāḥ
Vocativesvanāmāṅke svanāmāṅke svanāmāṅkāḥ
Accusativesvanāmāṅkām svanāmāṅke svanāmāṅkāḥ
Instrumentalsvanāmāṅkayā svanāmāṅkābhyām svanāmāṅkābhiḥ
Dativesvanāmāṅkāyai svanāmāṅkābhyām svanāmāṅkābhyaḥ
Ablativesvanāmāṅkāyāḥ svanāmāṅkābhyām svanāmāṅkābhyaḥ
Genitivesvanāmāṅkāyāḥ svanāmāṅkayoḥ svanāmāṅkānām
Locativesvanāmāṅkāyām svanāmāṅkayoḥ svanāmāṅkāsu

Adverb -svanāmāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria