Declension table of ?svanāmāṅka

Deva

MasculineSingularDualPlural
Nominativesvanāmāṅkaḥ svanāmāṅkau svanāmāṅkāḥ
Vocativesvanāmāṅka svanāmāṅkau svanāmāṅkāḥ
Accusativesvanāmāṅkam svanāmāṅkau svanāmāṅkān
Instrumentalsvanāmāṅkena svanāmāṅkābhyām svanāmāṅkaiḥ svanāmāṅkebhiḥ
Dativesvanāmāṅkāya svanāmāṅkābhyām svanāmāṅkebhyaḥ
Ablativesvanāmāṅkāt svanāmāṅkābhyām svanāmāṅkebhyaḥ
Genitivesvanāmāṅkasya svanāmāṅkayoḥ svanāmāṅkānām
Locativesvanāmāṅke svanāmāṅkayoḥ svanāmāṅkeṣu

Compound svanāmāṅka -

Adverb -svanāmāṅkam -svanāmāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria