Declension table of ?svamat

Deva

NeuterSingularDualPlural
Nominativesvamat svamantī svamatī svamanti
Vocativesvamat svamantī svamatī svamanti
Accusativesvamat svamantī svamatī svamanti
Instrumentalsvamatā svamadbhyām svamadbhiḥ
Dativesvamate svamadbhyām svamadbhyaḥ
Ablativesvamataḥ svamadbhyām svamadbhyaḥ
Genitivesvamataḥ svamatoḥ svamatām
Locativesvamati svamatoḥ svamatsu

Adverb -svamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria