Declension table of ?svamanobodhavākya

Deva

NeuterSingularDualPlural
Nominativesvamanobodhavākyam svamanobodhavākye svamanobodhavākyāni
Vocativesvamanobodhavākya svamanobodhavākye svamanobodhavākyāni
Accusativesvamanobodhavākyam svamanobodhavākye svamanobodhavākyāni
Instrumentalsvamanobodhavākyena svamanobodhavākyābhyām svamanobodhavākyaiḥ
Dativesvamanobodhavākyāya svamanobodhavākyābhyām svamanobodhavākyebhyaḥ
Ablativesvamanobodhavākyāt svamanobodhavākyābhyām svamanobodhavākyebhyaḥ
Genitivesvamanobodhavākyasya svamanobodhavākyayoḥ svamanobodhavākyānām
Locativesvamanobodhavākye svamanobodhavākyayoḥ svamanobodhavākyeṣu

Compound svamanobodhavākya -

Adverb -svamanobodhavākyam -svamanobodhavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria