Declension table of svamanīṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svamanīṣā | svamanīṣe | svamanīṣāḥ |
Vocative | svamanīṣe | svamanīṣe | svamanīṣāḥ |
Accusative | svamanīṣām | svamanīṣe | svamanīṣāḥ |
Instrumental | svamanīṣayā | svamanīṣābhyām | svamanīṣābhiḥ |
Dative | svamanīṣāyai | svamanīṣābhyām | svamanīṣābhyaḥ |
Ablative | svamanīṣāyāḥ | svamanīṣābhyām | svamanīṣābhyaḥ |
Genitive | svamanīṣāyāḥ | svamanīṣayoḥ | svamanīṣāṇām |
Locative | svamanīṣāyām | svamanīṣayoḥ | svamanīṣāsu |