Declension table of ?svamāṃsa

Deva

NeuterSingularDualPlural
Nominativesvamāṃsam svamāṃse svamāṃsāni
Vocativesvamāṃsa svamāṃse svamāṃsāni
Accusativesvamāṃsam svamāṃse svamāṃsāni
Instrumentalsvamāṃsena svamāṃsābhyām svamāṃsaiḥ
Dativesvamāṃsāya svamāṃsābhyām svamāṃsebhyaḥ
Ablativesvamāṃsāt svamāṃsābhyām svamāṃsebhyaḥ
Genitivesvamāṃsasya svamāṃsayoḥ svamāṃsānām
Locativesvamāṃse svamāṃsayoḥ svamāṃseṣu

Compound svamāṃsa -

Adverb -svamāṃsam -svamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria