Declension table of ?svalpecchatā

Deva

FeminineSingularDualPlural
Nominativesvalpecchatā svalpecchate svalpecchatāḥ
Vocativesvalpecchate svalpecchate svalpecchatāḥ
Accusativesvalpecchatām svalpecchate svalpecchatāḥ
Instrumentalsvalpecchatayā svalpecchatābhyām svalpecchatābhiḥ
Dativesvalpecchatāyai svalpecchatābhyām svalpecchatābhyaḥ
Ablativesvalpecchatāyāḥ svalpecchatābhyām svalpecchatābhyaḥ
Genitivesvalpecchatāyāḥ svalpecchatayoḥ svalpecchatānām
Locativesvalpecchatāyām svalpecchatayoḥ svalpecchatāsu

Adverb -svalpecchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria