Declension table of ?svalpeccha

Deva

MasculineSingularDualPlural
Nominativesvalpecchaḥ svalpecchau svalpecchāḥ
Vocativesvalpeccha svalpecchau svalpecchāḥ
Accusativesvalpeccham svalpecchau svalpecchān
Instrumentalsvalpecchena svalpecchābhyām svalpecchaiḥ svalpecchebhiḥ
Dativesvalpecchāya svalpecchābhyām svalpecchebhyaḥ
Ablativesvalpecchāt svalpecchābhyām svalpecchebhyaḥ
Genitivesvalpecchasya svalpecchayoḥ svalpecchānām
Locativesvalpecche svalpecchayoḥ svalpeccheṣu

Compound svalpeccha -

Adverb -svalpeccham -svalpecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria