Declension table of ?svalpavyaya

Deva

MasculineSingularDualPlural
Nominativesvalpavyayaḥ svalpavyayau svalpavyayāḥ
Vocativesvalpavyaya svalpavyayau svalpavyayāḥ
Accusativesvalpavyayam svalpavyayau svalpavyayān
Instrumentalsvalpavyayena svalpavyayābhyām svalpavyayaiḥ svalpavyayebhiḥ
Dativesvalpavyayāya svalpavyayābhyām svalpavyayebhyaḥ
Ablativesvalpavyayāt svalpavyayābhyām svalpavyayebhyaḥ
Genitivesvalpavyayasya svalpavyayayoḥ svalpavyayānām
Locativesvalpavyaye svalpavyayayoḥ svalpavyayeṣu

Compound svalpavyaya -

Adverb -svalpavyayam -svalpavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria