Declension table of ?svalpavittavat

Deva

MasculineSingularDualPlural
Nominativesvalpavittavān svalpavittavantau svalpavittavantaḥ
Vocativesvalpavittavan svalpavittavantau svalpavittavantaḥ
Accusativesvalpavittavantam svalpavittavantau svalpavittavataḥ
Instrumentalsvalpavittavatā svalpavittavadbhyām svalpavittavadbhiḥ
Dativesvalpavittavate svalpavittavadbhyām svalpavittavadbhyaḥ
Ablativesvalpavittavataḥ svalpavittavadbhyām svalpavittavadbhyaḥ
Genitivesvalpavittavataḥ svalpavittavatoḥ svalpavittavatām
Locativesvalpavittavati svalpavittavatoḥ svalpavittavatsu

Compound svalpavittavat -

Adverb -svalpavittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria