Declension table of ?svalpaviṣaya

Deva

MasculineSingularDualPlural
Nominativesvalpaviṣayaḥ svalpaviṣayau svalpaviṣayāḥ
Vocativesvalpaviṣaya svalpaviṣayau svalpaviṣayāḥ
Accusativesvalpaviṣayam svalpaviṣayau svalpaviṣayān
Instrumentalsvalpaviṣayeṇa svalpaviṣayābhyām svalpaviṣayaiḥ svalpaviṣayebhiḥ
Dativesvalpaviṣayāya svalpaviṣayābhyām svalpaviṣayebhyaḥ
Ablativesvalpaviṣayāt svalpaviṣayābhyām svalpaviṣayebhyaḥ
Genitivesvalpaviṣayasya svalpaviṣayayoḥ svalpaviṣayāṇām
Locativesvalpaviṣaye svalpaviṣayayoḥ svalpaviṣayeṣu

Compound svalpaviṣaya -

Adverb -svalpaviṣayam -svalpaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria