Declension table of ?svalpajātaka

Deva

NeuterSingularDualPlural
Nominativesvalpajātakam svalpajātake svalpajātakāni
Vocativesvalpajātaka svalpajātake svalpajātakāni
Accusativesvalpajātakam svalpajātake svalpajātakāni
Instrumentalsvalpajātakena svalpajātakābhyām svalpajātakaiḥ
Dativesvalpajātakāya svalpajātakābhyām svalpajātakebhyaḥ
Ablativesvalpajātakāt svalpajātakābhyām svalpajātakebhyaḥ
Genitivesvalpajātakasya svalpajātakayoḥ svalpajātakānām
Locativesvalpajātake svalpajātakayoḥ svalpajātakeṣu

Compound svalpajātaka -

Adverb -svalpajātakam -svalpajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria