Declension table of ?svalpaduḥkha

Deva

NeuterSingularDualPlural
Nominativesvalpaduḥkham svalpaduḥkhe svalpaduḥkhāni
Vocativesvalpaduḥkha svalpaduḥkhe svalpaduḥkhāni
Accusativesvalpaduḥkham svalpaduḥkhe svalpaduḥkhāni
Instrumentalsvalpaduḥkhena svalpaduḥkhābhyām svalpaduḥkhaiḥ
Dativesvalpaduḥkhāya svalpaduḥkhābhyām svalpaduḥkhebhyaḥ
Ablativesvalpaduḥkhāt svalpaduḥkhābhyām svalpaduḥkhebhyaḥ
Genitivesvalpaduḥkhasya svalpaduḥkhayoḥ svalpaduḥkhānām
Locativesvalpaduḥkhe svalpaduḥkhayoḥ svalpaduḥkheṣu

Compound svalpaduḥkha -

Adverb -svalpaduḥkham -svalpaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria