Declension table of ?svalpāyuṣā

Deva

FeminineSingularDualPlural
Nominativesvalpāyuṣā svalpāyuṣe svalpāyuṣāḥ
Vocativesvalpāyuṣe svalpāyuṣe svalpāyuṣāḥ
Accusativesvalpāyuṣām svalpāyuṣe svalpāyuṣāḥ
Instrumentalsvalpāyuṣayā svalpāyuṣābhyām svalpāyuṣābhiḥ
Dativesvalpāyuṣāyai svalpāyuṣābhyām svalpāyuṣābhyaḥ
Ablativesvalpāyuṣāyāḥ svalpāyuṣābhyām svalpāyuṣābhyaḥ
Genitivesvalpāyuṣāyāḥ svalpāyuṣayoḥ svalpāyuṣāṇām
Locativesvalpāyuṣāyām svalpāyuṣayoḥ svalpāyuṣāsu

Adverb -svalpāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria