Declension table of ?svalpāntara

Deva

NeuterSingularDualPlural
Nominativesvalpāntaram svalpāntare svalpāntarāṇi
Vocativesvalpāntara svalpāntare svalpāntarāṇi
Accusativesvalpāntaram svalpāntare svalpāntarāṇi
Instrumentalsvalpāntareṇa svalpāntarābhyām svalpāntaraiḥ
Dativesvalpāntarāya svalpāntarābhyām svalpāntarebhyaḥ
Ablativesvalpāntarāt svalpāntarābhyām svalpāntarebhyaḥ
Genitivesvalpāntarasya svalpāntarayoḥ svalpāntarāṇām
Locativesvalpāntare svalpāntarayoḥ svalpāntareṣu

Compound svalpāntara -

Adverb -svalpāntaram -svalpāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria