Declension table of ?svalpāntara

Deva

MasculineSingularDualPlural
Nominativesvalpāntaraḥ svalpāntarau svalpāntarāḥ
Vocativesvalpāntara svalpāntarau svalpāntarāḥ
Accusativesvalpāntaram svalpāntarau svalpāntarān
Instrumentalsvalpāntareṇa svalpāntarābhyām svalpāntaraiḥ svalpāntarebhiḥ
Dativesvalpāntarāya svalpāntarābhyām svalpāntarebhyaḥ
Ablativesvalpāntarāt svalpāntarābhyām svalpāntarebhyaḥ
Genitivesvalpāntarasya svalpāntarayoḥ svalpāntarāṇām
Locativesvalpāntare svalpāntarayoḥ svalpāntareṣu

Compound svalpāntara -

Adverb -svalpāntaram -svalpāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria