Declension table of ?svalpāṅguli

Deva

FeminineSingularDualPlural
Nominativesvalpāṅguliḥ svalpāṅgulī svalpāṅgulayaḥ
Vocativesvalpāṅgule svalpāṅgulī svalpāṅgulayaḥ
Accusativesvalpāṅgulim svalpāṅgulī svalpāṅgulīḥ
Instrumentalsvalpāṅgulyā svalpāṅgulibhyām svalpāṅgulibhiḥ
Dativesvalpāṅgulyai svalpāṅgulaye svalpāṅgulibhyām svalpāṅgulibhyaḥ
Ablativesvalpāṅgulyāḥ svalpāṅguleḥ svalpāṅgulibhyām svalpāṅgulibhyaḥ
Genitivesvalpāṅgulyāḥ svalpāṅguleḥ svalpāṅgulyoḥ svalpāṅgulīnām
Locativesvalpāṅgulyām svalpāṅgulau svalpāṅgulyoḥ svalpāṅguliṣu

Compound svalpāṅguli -

Adverb -svalpāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria