Declension table of svalikhita

Deva

NeuterSingularDualPlural
Nominativesvalikhitam svalikhite svalikhitāni
Vocativesvalikhita svalikhite svalikhitāni
Accusativesvalikhitam svalikhite svalikhitāni
Instrumentalsvalikhitena svalikhitābhyām svalikhitaiḥ
Dativesvalikhitāya svalikhitābhyām svalikhitebhyaḥ
Ablativesvalikhitāt svalikhitābhyām svalikhitebhyaḥ
Genitivesvalikhitasya svalikhitayoḥ svalikhitānām
Locativesvalikhite svalikhitayoḥ svalikhiteṣu

Compound svalikhita -

Adverb -svalikhitam -svalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria