Declension table of svaliṅga

Deva

MasculineSingularDualPlural
Nominativesvaliṅgaḥ svaliṅgau svaliṅgāḥ
Vocativesvaliṅga svaliṅgau svaliṅgāḥ
Accusativesvaliṅgam svaliṅgau svaliṅgān
Instrumentalsvaliṅgena svaliṅgābhyām svaliṅgaiḥ
Dativesvaliṅgāya svaliṅgābhyām svaliṅgebhyaḥ
Ablativesvaliṅgāt svaliṅgābhyām svaliṅgebhyaḥ
Genitivesvaliṅgasya svaliṅgayoḥ svaliṅgānām
Locativesvaliṅge svaliṅgayoḥ svaliṅgeṣu

Compound svaliṅga -

Adverb -svaliṅgam -svaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria