Declension table of ?svalakṣitā

Deva

FeminineSingularDualPlural
Nominativesvalakṣitā svalakṣite svalakṣitāḥ
Vocativesvalakṣite svalakṣite svalakṣitāḥ
Accusativesvalakṣitām svalakṣite svalakṣitāḥ
Instrumentalsvalakṣitayā svalakṣitābhyām svalakṣitābhiḥ
Dativesvalakṣitāyai svalakṣitābhyām svalakṣitābhyaḥ
Ablativesvalakṣitāyāḥ svalakṣitābhyām svalakṣitābhyaḥ
Genitivesvalakṣitāyāḥ svalakṣitayoḥ svalakṣitānām
Locativesvalakṣitāyām svalakṣitayoḥ svalakṣitāsu

Adverb -svalakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria