Declension table of ?svalakṣita

Deva

NeuterSingularDualPlural
Nominativesvalakṣitam svalakṣite svalakṣitāni
Vocativesvalakṣita svalakṣite svalakṣitāni
Accusativesvalakṣitam svalakṣite svalakṣitāni
Instrumentalsvalakṣitena svalakṣitābhyām svalakṣitaiḥ
Dativesvalakṣitāya svalakṣitābhyām svalakṣitebhyaḥ
Ablativesvalakṣitāt svalakṣitābhyām svalakṣitebhyaḥ
Genitivesvalakṣitasya svalakṣitayoḥ svalakṣitānām
Locativesvalakṣite svalakṣitayoḥ svalakṣiteṣu

Compound svalakṣita -

Adverb -svalakṣitam -svalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria