Declension table of ?svaladā

Deva

FeminineSingularDualPlural
Nominativesvaladā svalade svaladāḥ
Vocativesvalade svalade svaladāḥ
Accusativesvaladām svalade svaladāḥ
Instrumentalsvaladayā svaladābhyām svaladābhiḥ
Dativesvaladāyai svaladābhyām svaladābhyaḥ
Ablativesvaladāyāḥ svaladābhyām svaladābhyaḥ
Genitivesvaladāyāḥ svaladayoḥ svaladānām
Locativesvaladāyām svaladayoḥ svaladāsu

Adverb -svaladam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria