Declension table of ?svakulakṣaya

Deva

MasculineSingularDualPlural
Nominativesvakulakṣayaḥ svakulakṣayau svakulakṣayāḥ
Vocativesvakulakṣaya svakulakṣayau svakulakṣayāḥ
Accusativesvakulakṣayam svakulakṣayau svakulakṣayān
Instrumentalsvakulakṣayeṇa svakulakṣayābhyām svakulakṣayaiḥ svakulakṣayebhiḥ
Dativesvakulakṣayāya svakulakṣayābhyām svakulakṣayebhyaḥ
Ablativesvakulakṣayāt svakulakṣayābhyām svakulakṣayebhyaḥ
Genitivesvakulakṣayasya svakulakṣayayoḥ svakulakṣayāṇām
Locativesvakulakṣaye svakulakṣayayoḥ svakulakṣayeṣu

Compound svakulakṣaya -

Adverb -svakulakṣayam -svakulakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria