Declension table of ?svakta

Deva

NeuterSingularDualPlural
Nominativesvaktam svakte svaktāni
Vocativesvakta svakte svaktāni
Accusativesvaktam svakte svaktāni
Instrumentalsvaktena svaktābhyām svaktaiḥ
Dativesvaktāya svaktābhyām svaktebhyaḥ
Ablativesvaktāt svaktābhyām svaktebhyaḥ
Genitivesvaktasya svaktayoḥ svaktānām
Locativesvakte svaktayoḥ svakteṣu

Compound svakta -

Adverb -svaktam -svaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria