Declension table of svakīya

Deva

NeuterSingularDualPlural
Nominativesvakīyam svakīye svakīyāni
Vocativesvakīya svakīye svakīyāni
Accusativesvakīyam svakīye svakīyāni
Instrumentalsvakīyena svakīyābhyām svakīyaiḥ
Dativesvakīyāya svakīyābhyām svakīyebhyaḥ
Ablativesvakīyāt svakīyābhyām svakīyebhyaḥ
Genitivesvakīyasya svakīyayoḥ svakīyānām
Locativesvakīye svakīyayoḥ svakīyeṣu

Compound svakīya -

Adverb -svakīyam -svakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria