Declension table of svakīrtimayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svakīrtimayam | svakīrtimaye | svakīrtimayāni |
Vocative | svakīrtimaya | svakīrtimaye | svakīrtimayāni |
Accusative | svakīrtimayam | svakīrtimaye | svakīrtimayāni |
Instrumental | svakīrtimayena | svakīrtimayābhyām | svakīrtimayaiḥ |
Dative | svakīrtimayāya | svakīrtimayābhyām | svakīrtimayebhyaḥ |
Ablative | svakīrtimayāt | svakīrtimayābhyām | svakīrtimayebhyaḥ |
Genitive | svakīrtimayasya | svakīrtimayayoḥ | svakīrtimayānām |
Locative | svakīrtimaye | svakīrtimayayoḥ | svakīrtimayeṣu |