Declension table of svakasvaka

Deva

NeuterSingularDualPlural
Nominativesvakasvakam svakasvake svakasvakāni
Vocativesvakasvaka svakasvake svakasvakāni
Accusativesvakasvakam svakasvake svakasvakāni
Instrumentalsvakasvakena svakasvakābhyām svakasvakaiḥ
Dativesvakasvakāya svakasvakābhyām svakasvakebhyaḥ
Ablativesvakasvakāt svakasvakābhyām svakasvakebhyaḥ
Genitivesvakasvakasya svakasvakayoḥ svakasvakānām
Locativesvakasvake svakasvakayoḥ svakasvakeṣu

Compound svakasvaka -

Adverb -svakasvakam -svakasvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria