Declension table of ?svakarmavaśā

Deva

FeminineSingularDualPlural
Nominativesvakarmavaśā svakarmavaśe svakarmavaśāḥ
Vocativesvakarmavaśe svakarmavaśe svakarmavaśāḥ
Accusativesvakarmavaśām svakarmavaśe svakarmavaśāḥ
Instrumentalsvakarmavaśayā svakarmavaśābhyām svakarmavaśābhiḥ
Dativesvakarmavaśāyai svakarmavaśābhyām svakarmavaśābhyaḥ
Ablativesvakarmavaśāyāḥ svakarmavaśābhyām svakarmavaśābhyaḥ
Genitivesvakarmavaśāyāḥ svakarmavaśayoḥ svakarmavaśānām
Locativesvakarmavaśāyām svakarmavaśayoḥ svakarmavaśāsu

Adverb -svakarmavaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria