Declension table of ?svakarmavaśa

Deva

MasculineSingularDualPlural
Nominativesvakarmavaśaḥ svakarmavaśau svakarmavaśāḥ
Vocativesvakarmavaśa svakarmavaśau svakarmavaśāḥ
Accusativesvakarmavaśam svakarmavaśau svakarmavaśān
Instrumentalsvakarmavaśena svakarmavaśābhyām svakarmavaśaiḥ svakarmavaśebhiḥ
Dativesvakarmavaśāya svakarmavaśābhyām svakarmavaśebhyaḥ
Ablativesvakarmavaśāt svakarmavaśābhyām svakarmavaśebhyaḥ
Genitivesvakarmavaśasya svakarmavaśayoḥ svakarmavaśānām
Locativesvakarmavaśe svakarmavaśayoḥ svakarmavaśeṣu

Compound svakarmavaśa -

Adverb -svakarmavaśam -svakarmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria