Declension table of ?svakarmastha

Deva

NeuterSingularDualPlural
Nominativesvakarmastham svakarmasthe svakarmasthāni
Vocativesvakarmastha svakarmasthe svakarmasthāni
Accusativesvakarmastham svakarmasthe svakarmasthāni
Instrumentalsvakarmasthena svakarmasthābhyām svakarmasthaiḥ
Dativesvakarmasthāya svakarmasthābhyām svakarmasthebhyaḥ
Ablativesvakarmasthāt svakarmasthābhyām svakarmasthebhyaḥ
Genitivesvakarmasthasya svakarmasthayoḥ svakarmasthānām
Locativesvakarmasthe svakarmasthayoḥ svakarmastheṣu

Compound svakarmastha -

Adverb -svakarmastham -svakarmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria