Declension table of ?svakarmakṛt

Deva

MasculineSingularDualPlural
Nominativesvakarmakṛt svakarmakṛtau svakarmakṛtaḥ
Vocativesvakarmakṛt svakarmakṛtau svakarmakṛtaḥ
Accusativesvakarmakṛtam svakarmakṛtau svakarmakṛtaḥ
Instrumentalsvakarmakṛtā svakarmakṛdbhyām svakarmakṛdbhiḥ
Dativesvakarmakṛte svakarmakṛdbhyām svakarmakṛdbhyaḥ
Ablativesvakarmakṛtaḥ svakarmakṛdbhyām svakarmakṛdbhyaḥ
Genitivesvakarmakṛtaḥ svakarmakṛtoḥ svakarmakṛtām
Locativesvakarmakṛti svakarmakṛtoḥ svakarmakṛtsu

Compound svakarmakṛt -

Adverb -svakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria