Declension table of ?svakāla

Deva

MasculineSingularDualPlural
Nominativesvakālaḥ svakālau svakālāḥ
Vocativesvakāla svakālau svakālāḥ
Accusativesvakālam svakālau svakālān
Instrumentalsvakālena svakālābhyām svakālaiḥ svakālebhiḥ
Dativesvakālāya svakālābhyām svakālebhyaḥ
Ablativesvakālāt svakālābhyām svakālebhyaḥ
Genitivesvakālasya svakālayoḥ svakālānām
Locativesvakāle svakālayoḥ svakāleṣu

Compound svakāla -

Adverb -svakālam -svakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria