Declension table of ?svakṣī

Deva

FeminineSingularDualPlural
Nominativesvakṣī svakṣyau svakṣyaḥ
Vocativesvakṣi svakṣyau svakṣyaḥ
Accusativesvakṣīm svakṣyau svakṣīḥ
Instrumentalsvakṣyā svakṣībhyām svakṣībhiḥ
Dativesvakṣyai svakṣībhyām svakṣībhyaḥ
Ablativesvakṣyāḥ svakṣībhyām svakṣībhyaḥ
Genitivesvakṣyāḥ svakṣyoḥ svakṣīṇām
Locativesvakṣyām svakṣyoḥ svakṣīṣu

Compound svakṣi - svakṣī -

Adverb -svakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria