Declension table of ?svakṣa

Deva

MasculineSingularDualPlural
Nominativesvakṣaḥ svakṣau svakṣāḥ
Vocativesvakṣa svakṣau svakṣāḥ
Accusativesvakṣam svakṣau svakṣān
Instrumentalsvakṣeṇa svakṣābhyām svakṣaiḥ svakṣebhiḥ
Dativesvakṣāya svakṣābhyām svakṣebhyaḥ
Ablativesvakṣāt svakṣābhyām svakṣebhyaḥ
Genitivesvakṣasya svakṣayoḥ svakṣāṇām
Locativesvakṣe svakṣayoḥ svakṣeṣu

Compound svakṣa -

Adverb -svakṣam -svakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria