Declension table of svakṛtārthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svakṛtārtham | svakṛtārthe | svakṛtārthāni |
Vocative | svakṛtārtha | svakṛtārthe | svakṛtārthāni |
Accusative | svakṛtārtham | svakṛtārthe | svakṛtārthāni |
Instrumental | svakṛtārthena | svakṛtārthābhyām | svakṛtārthaiḥ |
Dative | svakṛtārthāya | svakṛtārthābhyām | svakṛtārthebhyaḥ |
Ablative | svakṛtārthāt | svakṛtārthābhyām | svakṛtārthebhyaḥ |
Genitive | svakṛtārthasya | svakṛtārthayoḥ | svakṛtārthānām |
Locative | svakṛtārthe | svakṛtārthayoḥ | svakṛtārtheṣu |