Declension table of ?svajñāti

Deva

MasculineSingularDualPlural
Nominativesvajñātiḥ svajñātī svajñātayaḥ
Vocativesvajñāte svajñātī svajñātayaḥ
Accusativesvajñātim svajñātī svajñātīn
Instrumentalsvajñātinā svajñātibhyām svajñātibhiḥ
Dativesvajñātaye svajñātibhyām svajñātibhyaḥ
Ablativesvajñāteḥ svajñātibhyām svajñātibhyaḥ
Genitivesvajñāteḥ svajñātyoḥ svajñātīnām
Locativesvajñātau svajñātyoḥ svajñātiṣu

Compound svajñāti -

Adverb -svajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria