Declension table of ?svajñāti

Deva

FeminineSingularDualPlural
Nominativesvajñātiḥ svajñātī svajñātayaḥ
Vocativesvajñāte svajñātī svajñātayaḥ
Accusativesvajñātim svajñātī svajñātīḥ
Instrumentalsvajñātyā svajñātibhyām svajñātibhiḥ
Dativesvajñātyai svajñātaye svajñātibhyām svajñātibhyaḥ
Ablativesvajñātyāḥ svajñāteḥ svajñātibhyām svajñātibhyaḥ
Genitivesvajñātyāḥ svajñāteḥ svajñātyoḥ svajñātīnām
Locativesvajñātyām svajñātau svajñātyoḥ svajñātiṣu

Compound svajñāti -

Adverb -svajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria