Declension table of svajitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svajitaḥ | svajitau | svajitāḥ |
Vocative | svajita | svajitau | svajitāḥ |
Accusative | svajitam | svajitau | svajitān |
Instrumental | svajitena | svajitābhyām | svajitaiḥ |
Dative | svajitāya | svajitābhyām | svajitebhyaḥ |
Ablative | svajitāt | svajitābhyām | svajitebhyaḥ |
Genitive | svajitasya | svajitayoḥ | svajitānām |
Locative | svajite | svajitayoḥ | svajiteṣu |