Declension table of ?svajenya

Deva

NeuterSingularDualPlural
Nominativesvajenyam svajenye svajenyāni
Vocativesvajenya svajenye svajenyāni
Accusativesvajenyam svajenye svajenyāni
Instrumentalsvajenyena svajenyābhyām svajenyaiḥ
Dativesvajenyāya svajenyābhyām svajenyebhyaḥ
Ablativesvajenyāt svajenyābhyām svajenyebhyaḥ
Genitivesvajenyasya svajenyayoḥ svajenyānām
Locativesvajenye svajenyayoḥ svajenyeṣu

Compound svajenya -

Adverb -svajenyam -svajenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria