Declension table of svajanmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svajanma | svajanmanī | svajanmāni |
Vocative | svajanman svajanma | svajanmanī | svajanmāni |
Accusative | svajanma | svajanmanī | svajanmāni |
Instrumental | svajanmanā | svajanmabhyām | svajanmabhiḥ |
Dative | svajanmane | svajanmabhyām | svajanmabhyaḥ |
Ablative | svajanmanaḥ | svajanmabhyām | svajanmabhyaḥ |
Genitive | svajanmanaḥ | svajanmanoḥ | svajanmanām |
Locative | svajanmani | svajanmanoḥ | svajanmasu |