Declension table of ?svajanman

Deva

NeuterSingularDualPlural
Nominativesvajanma svajanmanī svajanmāni
Vocativesvajanman svajanma svajanmanī svajanmāni
Accusativesvajanma svajanmanī svajanmāni
Instrumentalsvajanmanā svajanmabhyām svajanmabhiḥ
Dativesvajanmane svajanmabhyām svajanmabhyaḥ
Ablativesvajanmanaḥ svajanmabhyām svajanmabhyaḥ
Genitivesvajanmanaḥ svajanmanoḥ svajanmanām
Locativesvajanmani svajanmanoḥ svajanmasu

Compound svajanma -

Adverb -svajanma -svajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria