Declension table of ?svajanatā

Deva

FeminineSingularDualPlural
Nominativesvajanatā svajanate svajanatāḥ
Vocativesvajanate svajanate svajanatāḥ
Accusativesvajanatām svajanate svajanatāḥ
Instrumentalsvajanatayā svajanatābhyām svajanatābhiḥ
Dativesvajanatāyai svajanatābhyām svajanatābhyaḥ
Ablativesvajanatāyāḥ svajanatābhyām svajanatābhyaḥ
Genitivesvajanatāyāḥ svajanatayoḥ svajanatānām
Locativesvajanatāyām svajanatayoḥ svajanatāsu

Adverb -svajanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria