Declension table of ?svajanāvṛtā

Deva

FeminineSingularDualPlural
Nominativesvajanāvṛtā svajanāvṛte svajanāvṛtāḥ
Vocativesvajanāvṛte svajanāvṛte svajanāvṛtāḥ
Accusativesvajanāvṛtām svajanāvṛte svajanāvṛtāḥ
Instrumentalsvajanāvṛtayā svajanāvṛtābhyām svajanāvṛtābhiḥ
Dativesvajanāvṛtāyai svajanāvṛtābhyām svajanāvṛtābhyaḥ
Ablativesvajanāvṛtāyāḥ svajanāvṛtābhyām svajanāvṛtābhyaḥ
Genitivesvajanāvṛtāyāḥ svajanāvṛtayoḥ svajanāvṛtānām
Locativesvajanāvṛtāyām svajanāvṛtayoḥ svajanāvṛtāsu

Adverb -svajanāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria