Declension table of ?svajanāvṛta

Deva

MasculineSingularDualPlural
Nominativesvajanāvṛtaḥ svajanāvṛtau svajanāvṛtāḥ
Vocativesvajanāvṛta svajanāvṛtau svajanāvṛtāḥ
Accusativesvajanāvṛtam svajanāvṛtau svajanāvṛtān
Instrumentalsvajanāvṛtena svajanāvṛtābhyām svajanāvṛtaiḥ svajanāvṛtebhiḥ
Dativesvajanāvṛtāya svajanāvṛtābhyām svajanāvṛtebhyaḥ
Ablativesvajanāvṛtāt svajanāvṛtābhyām svajanāvṛtebhyaḥ
Genitivesvajanāvṛtasya svajanāvṛtayoḥ svajanāvṛtānām
Locativesvajanāvṛte svajanāvṛtayoḥ svajanāvṛteṣu

Compound svajanāvṛta -

Adverb -svajanāvṛtam -svajanāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria