Declension table of ?svajātya

Deva

NeuterSingularDualPlural
Nominativesvajātyam svajātye svajātyāni
Vocativesvajātya svajātye svajātyāni
Accusativesvajātyam svajātye svajātyāni
Instrumentalsvajātyena svajātyābhyām svajātyaiḥ
Dativesvajātyāya svajātyābhyām svajātyebhyaḥ
Ablativesvajātyāt svajātyābhyām svajātyebhyaḥ
Genitivesvajātyasya svajātyayoḥ svajātyānām
Locativesvajātye svajātyayoḥ svajātyeṣu

Compound svajātya -

Adverb -svajātyam -svajātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria