Declension table of ?svajātya

Deva

MasculineSingularDualPlural
Nominativesvajātyaḥ svajātyau svajātyāḥ
Vocativesvajātya svajātyau svajātyāḥ
Accusativesvajātyam svajātyau svajātyān
Instrumentalsvajātyena svajātyābhyām svajātyaiḥ svajātyebhiḥ
Dativesvajātyāya svajātyābhyām svajātyebhyaḥ
Ablativesvajātyāt svajātyābhyām svajātyebhyaḥ
Genitivesvajātyasya svajātyayoḥ svajātyānām
Locativesvajātye svajātyayoḥ svajātyeṣu

Compound svajātya -

Adverb -svajātyam -svajātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria