Declension table of ?svajātīyā

Deva

FeminineSingularDualPlural
Nominativesvajātīyā svajātīye svajātīyāḥ
Vocativesvajātīye svajātīye svajātīyāḥ
Accusativesvajātīyām svajātīye svajātīyāḥ
Instrumentalsvajātīyayā svajātīyābhyām svajātīyābhiḥ
Dativesvajātīyāyai svajātīyābhyām svajātīyābhyaḥ
Ablativesvajātīyāyāḥ svajātīyābhyām svajātīyābhyaḥ
Genitivesvajātīyāyāḥ svajātīyayoḥ svajātīyānām
Locativesvajātīyāyām svajātīyayoḥ svajātīyāsu

Adverb -svajātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria