Declension table of ?svajātidviṣ

Deva

MasculineSingularDualPlural
Nominativesvajātidviṭ svajātidviṣau svajātidviṣaḥ
Vocativesvajātidviṭ svajātidviṣau svajātidviṣaḥ
Accusativesvajātidviṣam svajātidviṣau svajātidviṣaḥ
Instrumentalsvajātidviṣā svajātidviḍbhyām svajātidviḍbhiḥ
Dativesvajātidviṣe svajātidviḍbhyām svajātidviḍbhyaḥ
Ablativesvajātidviṣaḥ svajātidviḍbhyām svajātidviḍbhyaḥ
Genitivesvajātidviṣaḥ svajātidviṣoḥ svajātidviṣām
Locativesvajātidviṣi svajātidviṣoḥ svajātidviṭsu

Compound svajātidviṭ -

Adverb -svajātidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria