Declension table of ?svajātā

Deva

FeminineSingularDualPlural
Nominativesvajātā svajāte svajātāḥ
Vocativesvajāte svajāte svajātāḥ
Accusativesvajātām svajāte svajātāḥ
Instrumentalsvajātayā svajātābhyām svajātābhiḥ
Dativesvajātāyai svajātābhyām svajātābhyaḥ
Ablativesvajātāyāḥ svajātābhyām svajātābhyaḥ
Genitivesvajātāyāḥ svajātayoḥ svajātānām
Locativesvajātāyām svajātayoḥ svajātāsu

Adverb -svajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria