Declension table of ?svajāta

Deva

MasculineSingularDualPlural
Nominativesvajātaḥ svajātau svajātāḥ
Vocativesvajāta svajātau svajātāḥ
Accusativesvajātam svajātau svajātān
Instrumentalsvajātena svajātābhyām svajātaiḥ svajātebhiḥ
Dativesvajātāya svajātābhyām svajātebhyaḥ
Ablativesvajātāt svajātābhyām svajātebhyaḥ
Genitivesvajātasya svajātayoḥ svajātānām
Locativesvajāte svajātayoḥ svajāteṣu

Compound svajāta -

Adverb -svajātam -svajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria